Original

द्रष्टा सदा नारदस्य धौम्यस्तेऽयं पुरोहितः ।मा हार्षीः सांपराये त्वं बुद्धिं तामृषिपूजिताम् ॥ १४ ॥

Segmented

द्रष्टा सदा नारदस्य धौम्यः ते ऽयम् पुरोहितः मा हार्षीः सांपराये त्वम् बुद्धिम् ताम् ऋषि-पूजिताम्

Analysis

Word Lemma Parse
द्रष्टा द्रष्टृ pos=n,g=m,c=1,n=s
सदा सदा pos=i
नारदस्य नारद pos=n,g=m,c=6,n=s
धौम्यः धौम्य pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
पुरोहितः पुरोहित pos=n,g=m,c=1,n=s
मा मा pos=i
हार्षीः हृ pos=v,p=2,n=s,l=lun_unaug
सांपराये साम्पराय pos=n,g=m,c=7,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
ऋषि ऋषि pos=n,comp=y
पूजिताम् पूजय् pos=va,g=f,c=2,n=s,f=part