Original

भृगुतुङ्गे च रामेण दृषद्वत्यां च शंभुना ।अश्रौषीरसितस्यापि महर्षेरञ्जनं प्रति ॥ १३ ॥

Segmented

भृगुतुङ्गे च रामेण दृषद्वत्याम् च शंभुना अश्रौषीः असितस्य अपि महा-ऋषेः अञ्जनम् प्रति

Analysis

Word Lemma Parse
भृगुतुङ्गे भृगुतुङ्ग pos=n,g=m,c=7,n=s
pos=i
रामेण राम pos=n,g=m,c=3,n=s
दृषद्वत्याम् दृषद्वती pos=n,g=f,c=7,n=s
pos=i
शंभुना शम्भु pos=n,g=m,c=3,n=s
अश्रौषीः श्रु pos=v,p=2,n=s,l=lun
असितस्य असित pos=n,g=m,c=6,n=s
अपि अपि pos=i
महा महत् pos=a,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
अञ्जनम् अञ्जन pos=n,g=n,c=2,n=s
प्रति प्रति pos=i