Original

एष वै सर्वकल्याणः समाधिस्तव भारत ।नैनं शत्रुर्विषहते शक्रेणापि समोऽच्युत ॥ ११ ॥

Segmented

एष वै सर्व-कल्याणः समाधिः ते भारत न एनम् शत्रुः विषहते शक्रेण अपि समो ऽच्युत

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
वै वै pos=i
सर्व सर्व pos=n,comp=y
कल्याणः कल्याण pos=a,g=m,c=1,n=s
समाधिः समाधि pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
शत्रुः शत्रु pos=n,g=m,c=1,n=s
विषहते विषह् pos=v,p=3,n=s,l=lat
शक्रेण शक्र pos=n,g=m,c=3,n=s
अपि अपि pos=i
समो सम pos=n,g=m,c=1,n=s
ऽच्युत अच्युत pos=n,g=m,c=8,n=s