Original

अन्योन्यस्य प्रियाः सर्वे तथैव प्रियवादिनः ।परैरभेद्याः संतुष्टाः को वो न स्पृहयेदिह ॥ १० ॥

Segmented

अन्योन्यस्य प्रियाः सर्वे तथा एव प्रिय-वादिनः परैः अभेद्याः संतुष्टाः को वो न स्पृहयेद् इह

Analysis

Word Lemma Parse
अन्योन्यस्य अन्योन्य pos=n,g=m,c=6,n=s
प्रियाः प्रिय pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
प्रिय प्रिय pos=a,comp=y
वादिनः वादिन् pos=a,g=m,c=1,n=p
परैः पर pos=n,g=m,c=3,n=p
अभेद्याः अभेद्य pos=a,g=m,c=1,n=p
संतुष्टाः संतुष् pos=va,g=m,c=1,n=p,f=part
को pos=n,g=m,c=1,n=s
वो त्वद् pos=n,g=,c=2,n=p
pos=i
स्पृहयेद् स्पृहय् pos=v,p=3,n=s,l=vidhilin
इह इह pos=i