Original

अर्जुन उवाच ।न चैवोक्ता न चानुक्ता हीनतः परुषा गिरः ।भारताः प्रतिजल्पन्ति सदा तूत्तमपूरुषाः ॥ ८ ॥

Segmented

अर्जुन उवाच न च एव उक्ताः न च अनुक्ताः हीनतः परुषा गिरः भारताः प्रतिजल्पन्ति सदा तु उत्तम-पूरुषाः

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
pos=i
एव एव pos=i
उक्ताः वच् pos=va,g=f,c=2,n=p,f=part
pos=i
pos=i
अनुक्ताः अनुक्त pos=a,g=f,c=2,n=p
हीनतः हीनतस् pos=i
परुषा परुष pos=a,g=f,c=2,n=p
गिरः गिर् pos=n,g=f,c=2,n=p
भारताः भारत pos=n,g=m,c=1,n=p
प्रतिजल्पन्ति प्रतिजल्प् pos=v,p=3,n=p,l=lat
सदा सदा pos=i
तु तु pos=i
उत्तम उत्तम pos=a,comp=y
पूरुषाः पूरुष pos=n,g=m,c=1,n=p