Original

तन्नो ज्योतिरभिहतं दाराणामभिमर्शनात् ।धनंजय कथं स्वित्स्यादपत्यमभिमृष्टजम् ॥ ७ ॥

Segmented

तत् नः ज्योतिः अभिहतम् दाराणाम् अभिमर्शनात् धनंजय कथम् स्वित् स्याद् अपत्यम् अभिमृष्टजम्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
ज्योतिः ज्योतिस् pos=n,g=n,c=1,n=s
अभिहतम् अभिहन् pos=va,g=n,c=1,n=s,f=part
दाराणाम् दार pos=n,g=m,c=6,n=p
अभिमर्शनात् अभिमर्शन pos=n,g=n,c=5,n=s
धनंजय धनंजय pos=n,g=m,c=8,n=s
कथम् कथम् pos=i
स्वित् स्विद् pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अपत्यम् अपत्य pos=n,g=n,c=1,n=s
अभिमृष्टजम् अभिमृष्टज pos=a,g=n,c=1,n=s