Original

अमेध्ये वै गतप्राणे शून्ये ज्ञातिभिरुज्झिते ।देहे त्रितयमेवैतत्पुरुषस्योपजायते ॥ ६ ॥

Segmented

अमेध्ये वै गत-प्राणे शून्ये ज्ञातिभिः उज्झिते देहे त्रितयम् एव एतत् पुरुषस्य उपजायते

Analysis

Word Lemma Parse
अमेध्ये अमेध्य pos=a,g=m,c=7,n=s
वै वै pos=i
गत गम् pos=va,comp=y,f=part
प्राणे प्राण pos=n,g=m,c=7,n=s
शून्ये शून्य pos=a,g=m,c=7,n=s
ज्ञातिभिः ज्ञाति pos=n,g=m,c=3,n=p
उज्झिते उज्झित pos=a,g=m,c=7,n=s
देहे देह pos=n,g=m,c=7,n=s
त्रितयम् त्रितय pos=n,g=n,c=1,n=s
एव एव pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
उपजायते उपजन् pos=v,p=3,n=s,l=lat