Original

त्रीणि ज्योतींषि पुरुष इति वै देवलोऽब्रवीत् ।अपत्यं कर्म विद्या च यतः सृष्टाः प्रजास्ततः ॥ ५ ॥

Segmented

त्रीणि ज्योतींषि पुरुष इति वै देवलो ऽब्रवीत् अपत्यम् कर्म विद्या च यतः सृष्टाः प्रजाः ततस्

Analysis

Word Lemma Parse
त्रीणि त्रि pos=n,g=n,c=1,n=p
ज्योतींषि ज्योतिस् pos=n,g=n,c=1,n=p
पुरुष पुरुष pos=n,g=m,c=7,n=s
इति इति pos=i
वै वै pos=i
देवलो देवल pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
अपत्यम् अपत्य pos=n,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
विद्या विद्या pos=n,g=f,c=1,n=s
pos=i
यतः यतस् pos=i
सृष्टाः सृज् pos=va,g=f,c=1,n=p,f=part
प्रजाः प्रजा pos=n,g=f,c=1,n=p
ततस् ततस् pos=i