Original

अप्लवेऽम्भसि मग्नानामप्रतिष्ठे निमज्जताम् ।पाञ्चाली पाण्डुपुत्राणां नौरेषा पारगाभवत् ॥ ३ ॥

Segmented

अप्लवे ऽम्भसि मग्नानाम् अप्रतिष्ठे निमज्जताम् पाञ्चाली पाण्डु-पुत्राणाम् नौः एषा पार-गा अभवत्

Analysis

Word Lemma Parse
अप्लवे अप्लव pos=a,g=n,c=7,n=s
ऽम्भसि अम्भस् pos=n,g=n,c=7,n=s
मग्नानाम् मज्ज् pos=va,g=m,c=6,n=p,f=part
अप्रतिष्ठे अप्रतिष्ठ pos=a,g=n,c=7,n=s
निमज्जताम् निमज्ज् pos=va,g=m,c=6,n=p,f=part
पाञ्चाली पाञ्चाली pos=n,g=f,c=1,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
नौः नौ pos=n,g=,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
पार पार pos=n,comp=y
गा pos=a,g=f,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan