Original

क्रोधाविष्टेषु पार्थेषु धार्तराष्ट्रेषु चाप्यति ।द्रौपदी पाण्डुपुत्राणां कृष्णा शान्तिरिहाभवत् ॥ २ ॥

Segmented

क्रोध-आविष्टेषु पार्थेषु धार्तराष्ट्रेषु च अपि अति द्रौपदी पाण्डु-पुत्राणाम् कृष्णा शान्तिः इह अभवत्

Analysis

Word Lemma Parse
क्रोध क्रोध pos=n,comp=y
आविष्टेषु आविश् pos=va,g=m,c=7,n=p,f=part
पार्थेषु पार्थ pos=n,g=m,c=7,n=p
धार्तराष्ट्रेषु धार्तराष्ट्र pos=n,g=m,c=7,n=p
pos=i
अपि अपि pos=i
अति अति pos=i
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
शान्तिः शान्ति pos=n,g=f,c=1,n=s
इह इह pos=i
अभवत् भू pos=v,p=3,n=s,l=lan