Original

निवार्य तं महाबाहुं कोपसंरक्तलोचनम् ।पितरं समुपातिष्ठद्धृतराष्ट्रं कृताञ्जलिः ॥ १७ ॥

Segmented

निवार्य तम् महा-बाहुम् कोप-संरक्त-लोचनम् पितरम् समुपातिष्ठद् धृतराष्ट्रम् कृताञ्जलिः

Analysis

Word Lemma Parse
निवार्य निवारय् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
कोप कोप pos=n,comp=y
संरक्त संरञ्ज् pos=va,comp=y,f=part
लोचनम् लोचन pos=n,g=m,c=2,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
समुपातिष्ठद् समुपस्था pos=v,p=3,n=s,l=lan
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s