Original

युधिष्ठिरस्तमावार्य बाहुना बाहुशालिनम् ।मैवमित्यब्रवीच्चैनं जोषमास्स्वेति भारत ॥ १६ ॥

Segmented

युधिष्ठिरः तम् आवार्य बाहुना बाहुशालिनम् मा एवम् इति अब्रवीत् च एनम् जोषम् आस्स्व इति भारत

Analysis

Word Lemma Parse
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
आवार्य आवारय् pos=vi
बाहुना बाहु pos=n,g=m,c=3,n=s
बाहुशालिनम् बाहुशालिन् pos=n,g=m,c=2,n=s
मा मा pos=i
एवम् एवम् pos=i
इति इति pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
जोषम् जोषम् pos=i
आस्स्व आस् pos=v,p=2,n=s,l=lot
इति इति pos=i
भारत भारत pos=n,g=m,c=8,n=s