Original

भ्रुकुटीपुटदुष्प्रेक्ष्यमभवत्तस्य तन्मुखम् ।युगान्तकाले संप्राप्ते कृतान्तस्येव रूपिणः ॥ १५ ॥

Segmented

भ्रुकुटी-पुट-दुष्प्रेक्ष्यम् अभवत् तस्य तत् मुखम् युग-अन्त-काले सम्प्राप्ते कृतान्तस्य इव रूपिणः

Analysis

Word Lemma Parse
भ्रुकुटी भ्रुकुटि pos=n,comp=y
पुट पुट pos=n,comp=y
दुष्प्रेक्ष्यम् दुष्प्रेक्ष्य pos=a,g=n,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=1,n=s
मुखम् मुख pos=n,g=n,c=1,n=s
युग युग pos=n,comp=y
अन्त अन्त pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
सम्प्राप्ते सम्प्राप् pos=va,g=m,c=7,n=s,f=part
कृतान्तस्य कृतान्त pos=n,g=m,c=6,n=s
इव इव pos=i
रूपिणः रूपिन् pos=a,g=m,c=6,n=s