Original

क्रुद्धस्य तस्य स्रोतोभ्यः कर्णादिभ्यो नराधिप ।सधूमः सस्फुलिङ्गार्चिः पावकः समजायत ॥ १४ ॥

Segmented

क्रुद्धस्य तस्य स्रोतोभ्यः कर्ण-आदि नराधिप स धूमः स स्फुलिङ्ग-अर्चिः पावकः समजायत

Analysis

Word Lemma Parse
क्रुद्धस्य क्रुध् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
स्रोतोभ्यः स्रोतस् pos=n,g=n,c=5,n=p
कर्ण कर्ण pos=n,comp=y
आदि आदि pos=n,g=n,c=5,n=p
नराधिप नराधिप pos=n,g=m,c=8,n=s
pos=i
धूमः धूम pos=n,g=m,c=1,n=s
pos=i
स्फुलिङ्ग स्फुलिङ्ग pos=n,comp=y
अर्चिः अर्चिस् pos=n,g=m,c=1,n=s
पावकः पावक pos=n,g=m,c=1,n=s
समजायत संजन् pos=v,p=3,n=s,l=lan