Original

भीम उवाच ।इहैवैतांस्तुरा सर्वान्हन्मि शत्रून्समागतान् ।अथ निष्क्रम्य राजेन्द्र समूलान्कृन्धि भारत ॥ १० ॥

Segmented

भीम उवाच सर्वान् हन्मि शत्रून् समागतान् अथ निष्क्रम्य राज-इन्द्र स मूलान् कृन्धि भारत

Analysis

Word Lemma Parse
भीम भीम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सर्वान् सर्व pos=n,g=m,c=2,n=p
हन्मि हन् pos=v,p=1,n=s,l=lat
शत्रून् शत्रु pos=n,g=m,c=2,n=p
समागतान् समागम् pos=va,g=m,c=2,n=p,f=part
अथ अथ pos=i
निष्क्रम्य निष्क्रम् pos=vi
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
pos=i
मूलान् मूल pos=n,g=m,c=2,n=p
कृन्धि कृत् pos=v,p=2,n=s,l=lot
भारत भारत pos=n,g=m,c=8,n=s