Original

कर्ण उवाच ।या नः श्रुता मनुष्येषु स्त्रियो रूपेण संमताः ।तासामेतादृशं कर्म न कस्यांचन शुश्रुमः ॥ १ ॥

Segmented

कर्ण उवाच या नः श्रुता मनुष्येषु स्त्रियो रूपेण संमताः तासाम् एतादृशम् कर्म न कस्यांचन शुश्रुमः

Analysis

Word Lemma Parse
कर्ण कर्ण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
या यद् pos=n,g=f,c=1,n=p
नः मद् pos=n,g=,c=6,n=p
श्रुता श्रु pos=va,g=f,c=1,n=p,f=part
मनुष्येषु मनुष्य pos=n,g=m,c=7,n=p
स्त्रियो स्त्री pos=n,g=f,c=1,n=p
रूपेण रूप pos=n,g=n,c=3,n=s
संमताः सम्मन् pos=va,g=f,c=1,n=p,f=part
तासाम् तद् pos=n,g=f,c=6,n=p
एतादृशम् एतादृश pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
pos=i
कस्यांचन कश्चन pos=n,g=f,c=7,n=s
शुश्रुमः श्रु pos=v,p=1,n=p,l=lit