Original

तां वेपमानां सव्रीडां प्रलपन्तीं स्म पाण्डवान् ।दुःशासनः सभामध्ये विचकर्ष तपस्विनीम् ॥ ८२ ॥

Segmented

ताम् वेपमानाम् स व्रीडाम् प्रलपन्तीम् स्म पाण्डवान् दुःशासनः सभ-मध्ये विचकर्ष तपस्विनीम्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
वेपमानाम् विप् pos=va,g=f,c=2,n=s,f=part
pos=i
व्रीडाम् व्रीडा pos=n,g=f,c=2,n=s
प्रलपन्तीम् प्रलप् pos=va,g=f,c=2,n=s,f=part
स्म स्म pos=i
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
सभ सभा pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
विचकर्ष विकृष् pos=v,p=3,n=s,l=lit
तपस्विनीम् तपस्विनी pos=n,g=f,c=2,n=s