Original

विदुर उवाच ।एवं वै परमं धर्मं श्रुत्वा सर्वे सभासदः ।यथाप्रश्नं तु कृष्णाया मन्यध्वं तत्र किं परम् ॥ ८० ॥

Segmented

विदुर उवाच एवम् वै परमम् धर्मम् श्रुत्वा सर्वे सभासदः यथाप्रश्नम् तु कृष्णाया मन्यध्वम् तत्र किम् परम्

Analysis

Word Lemma Parse
विदुर विदुर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
वै वै pos=i
परमम् परम pos=a,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
सर्वे सर्व pos=n,g=m,c=1,n=p
सभासदः सभासद् pos=n,g=m,c=1,n=p
यथाप्रश्नम् यथाप्रश्नम् pos=i
तु तु pos=i
कृष्णाया कृष्णा pos=n,g=f,c=6,n=s
मन्यध्वम् मन् pos=v,p=2,n=p,l=lot
तत्र तत्र pos=i
किम् pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s