Original

सुधन्वोवाच ।पुत्रस्नेहं परित्यज्य यस्त्वं धर्मे प्रतिष्ठितः ।अनुजानामि ते पुत्रं जीवत्वेष शतं समाः ॥ ७९ ॥

Segmented

सुधन्वा उवाच पुत्र-स्नेहम् परित्यज्य यः त्वम् धर्मे प्रतिष्ठितः अनुजानामि ते पुत्रम् जीवतु एष शतम् समाः

Analysis

Word Lemma Parse
सुधन्वा सुधन्वन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पुत्र पुत्र pos=n,comp=y
स्नेहम् स्नेह pos=n,g=m,c=2,n=s
परित्यज्य परित्यज् pos=vi
यः यद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
प्रतिष्ठितः प्रतिष्ठा pos=va,g=m,c=1,n=s,f=part
अनुजानामि अनुज्ञा pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
जीवतु जीव् pos=v,p=3,n=s,l=lot
एष एतद् pos=n,g=m,c=1,n=s
शतम् शत pos=n,g=n,c=2,n=s
समाः समा pos=n,g=f,c=2,n=p