Original

विदुर उवाच ।कश्यपस्य वचः श्रुत्वा प्रह्लादः पुत्रमब्रवीत् ।श्रेयान्सुधन्वा त्वत्तो वै मत्तः श्रेयांस्तथाङ्गिराः ॥ ७७ ॥

Segmented

विदुर उवाच कश्यपस्य वचः श्रुत्वा प्रह्लादः पुत्रम् अब्रवीत् श्रेयान् सुधन्वा त्वत्तो वै मत्तः श्रेयान् तथा अङ्गिराः

Analysis

Word Lemma Parse
विदुर विदुर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कश्यपस्य कश्यप pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
प्रह्लादः प्रह्लाद pos=n,g=m,c=1,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
श्रेयान् श्रेयस् pos=a,g=m,c=1,n=s
सुधन्वा सुधन्वन् pos=n,g=m,c=1,n=s
त्वत्तो त्वद् pos=n,g=m,c=5,n=s
वै वै pos=i
मत्तः मद् pos=n,g=m,c=5,n=s
श्रेयान् श्रेयस् pos=a,g=m,c=1,n=s
तथा तथा pos=i
अङ्गिराः अङ्गिरस् pos=n,g=m,c=1,n=s