Original

स्त्रियाः पत्या विहीनायाः सार्थाद्भ्रष्टस्य चैव यत् ।अध्यूढायाश्च यद्दुःखं साक्षिभिर्विहतस्य च ॥ ७४ ॥

Segmented

स्त्रियाः पत्या विहीनायाः सार्थाद् भ्रष्टस्य च एव यत् अध्यूढायाः च यद् दुःखम् साक्षिभिः विहतस्य च

Analysis

Word Lemma Parse
स्त्रियाः स्त्री pos=n,g=f,c=6,n=s
पत्या पति pos=n,g=,c=3,n=s
विहीनायाः विहा pos=va,g=f,c=6,n=s,f=part
सार्थाद् सार्थ pos=n,g=m,c=5,n=s
भ्रष्टस्य भ्रंश् pos=va,g=m,c=6,n=s,f=part
pos=i
एव एव pos=i
यत् यद् pos=n,g=n,c=1,n=s
अध्यूढायाः अधिवह् pos=va,g=f,c=6,n=s,f=part
pos=i
यद् यद् pos=n,g=n,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
साक्षिभिः साक्षिन् pos=n,g=m,c=3,n=p
विहतस्य विहन् pos=va,g=m,c=6,n=s,f=part
pos=i