Original

हृतस्वस्य हि यद्दुःखं हतपुत्रस्य चापि यत् ।ऋणिनं प्रति यच्चैव राज्ञा ग्रस्तस्य चापि यत् ॥ ७३ ॥

Segmented

हृत-स्वस्य हि यद् दुःखम् हत-पुत्रस्य च अपि यत् ऋणिनम् प्रति यत् च एव राज्ञा ग्रस्तस्य च अपि यत्

Analysis

Word Lemma Parse
हृत हृ pos=va,comp=y,f=part
स्वस्य स्व pos=n,g=m,c=6,n=s
हि हि pos=i
यद् यद् pos=n,g=n,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
हत हन् pos=va,comp=y,f=part
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
pos=i
अपि अपि pos=i
यत् यद् pos=n,g=n,c=1,n=s
ऋणिनम् ऋणिन् pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
यत् यद् pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
राज्ञा राजन् pos=n,g=m,c=3,n=s
ग्रस्तस्य ग्रस् pos=va,g=m,c=6,n=s,f=part
pos=i
अपि अपि pos=i
यत् यद् pos=n,g=n,c=1,n=s