Original

वितथं तु वदेयुर्ये धर्मं प्रह्लाद पृच्छते ।इष्टापूर्तं च ते घ्नन्ति सप्त चैव परावरान् ॥ ७२ ॥

Segmented

वितथम् तु वदेयुः ये धर्मम् प्रह्लाद पृच्छते इष्टापूर्तम् च ते घ्नन्ति सप्त च एव पर-अवरान्

Analysis

Word Lemma Parse
वितथम् वितथ pos=a,g=n,c=2,n=s
तु तु pos=i
वदेयुः वद् pos=v,p=3,n=p,l=vidhilin
ये यद् pos=n,g=m,c=1,n=p
धर्मम् धर्म pos=n,g=m,c=2,n=s
प्रह्लाद प्रह्लाद pos=n,g=m,c=8,n=s
पृच्छते प्रच्छ् pos=va,g=m,c=4,n=s,f=part
इष्टापूर्तम् इष्टापूर्त pos=n,g=n,c=2,n=s
pos=i
ते तद् pos=n,g=m,c=1,n=p
घ्नन्ति हन् pos=v,p=3,n=p,l=lat
सप्त सप्तन् pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
पर पर pos=n,comp=y
अवरान् अवर pos=a,g=m,c=2,n=p