Original

अनेना भवति श्रेष्ठो मुच्यन्ते च सभासदः ।एनो गच्छति कर्तारं निन्दार्हो यत्र निन्द्यते ॥ ७१ ॥

Segmented

अनेना भवति श्रेष्ठो मुच्यन्ते च सभासदः एनो गच्छति कर्तारम् निन्दा-अर्हः यत्र निन्द्यते

Analysis

Word Lemma Parse
अनेना अनेनस् pos=a,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
मुच्यन्ते मुच् pos=v,p=3,n=p,l=lat
pos=i
सभासदः सभासद् pos=n,g=m,c=1,n=p
एनो एनस् pos=n,g=n,c=1,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat
कर्तारम् कर्तृ pos=a,g=m,c=2,n=s
निन्दा निन्दा pos=n,comp=y
अर्हः अर्ह pos=a,g=m,c=1,n=s
यत्र यत्र pos=i
निन्द्यते निन्द् pos=v,p=3,n=s,l=lat