Original

अर्धं हरति वै श्रेष्ठः पादो भवति कर्तृषु ।पादश्चैव सभासत्सु ये न निन्दन्ति निन्दितम् ॥ ७० ॥

Segmented

अर्धम् हरति वै श्रेष्ठः पादो भवति कर्तृषु पादः च एव सभासत्सु ये न निन्दन्ति निन्दितम्

Analysis

Word Lemma Parse
अर्धम् अर्ध pos=n,g=n,c=2,n=s
हरति हृ pos=v,p=3,n=s,l=lat
वै वै pos=i
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
पादो पाद pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
कर्तृषु कर्तृ pos=a,g=m,c=7,n=p
पादः पाद pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
सभासत्सु सभासद् pos=n,g=,c=7,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
निन्दन्ति निन्द् pos=v,p=3,n=p,l=lat
निन्दितम् निन्द् pos=va,g=n,c=2,n=s,f=part