Original

अर्जुन उवाच ।न पुरा भीमसेन त्वमीदृशीर्वदिता गिरः ।परैस्ते नाशितं नूनं नृशंसैर्धर्मगौरवम् ॥ ७ ॥

Segmented

अर्जुन उवाच न पुरा भीमसेन त्वम् ईदृशीः वदिता गिरः परैः ते नाशितम् नूनम् नृशंसैः धर्म-गौरवम्

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
पुरा पुरा pos=i
भीमसेन भीमसेन pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
ईदृशीः ईदृश pos=a,g=f,c=2,n=p
वदिता वद् pos=v,p=3,n=s,l=lrt
गिरः गिर् pos=n,g=f,c=2,n=p
परैः पर pos=n,g=m,c=3,n=p
ते त्वद् pos=n,g=,c=6,n=s
नाशितम् नाशय् pos=va,g=n,c=1,n=s,f=part
नूनम् नूनम् pos=i
नृशंसैः नृशंस pos=a,g=m,c=3,n=p
धर्म धर्म pos=n,comp=y
गौरवम् गौरव pos=n,g=n,c=1,n=s