Original

तस्य संवत्सरे पूर्णे पाश एकः प्रमुच्यते ।तस्मात्सत्यं तु वक्तव्यं जानता सत्यमञ्जसा ॥ ६८ ॥

Segmented

तस्य संवत्सरे पूर्णे पाश एकः प्रमुच्यते तस्मात् सत्यम् तु वक्तव्यम् जानता सत्यम् अञ्जसा

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
संवत्सरे संवत्सर pos=n,g=m,c=7,n=s
पूर्णे पृ pos=va,g=m,c=7,n=s,f=part
पाश पाश pos=n,g=m,c=1,n=s
एकः एक pos=n,g=m,c=1,n=s
प्रमुच्यते प्रमुच् pos=v,p=3,n=s,l=lat
तस्मात् तस्मात् pos=i
सत्यम् सत्य pos=n,g=n,c=1,n=s
तु तु pos=i
वक्तव्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
जानता ज्ञा pos=va,g=m,c=3,n=s,f=part
सत्यम् सत्य pos=n,g=n,c=2,n=s
अञ्जसा अञ्जसा pos=i