Original

यो वै प्रश्नं न विब्रूयाद्वितथं वापि निर्दिशेत् ।के वै तस्य परे लोकास्तन्ममाचक्ष्व पृच्छतः ॥ ६६ ॥

Segmented

यो वै प्रश्नम् न विब्रूयाद् वितथम् वा अपि निर्दिशेत् के वै तस्य परे लोकाः तत् मे आचक्ष्व पृच्छतः

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
वै वै pos=i
प्रश्नम् प्रश्न pos=n,g=m,c=2,n=s
pos=i
विब्रूयाद् विब्रू pos=v,p=3,n=s,l=vidhilin
वितथम् वितथ pos=a,g=m,c=2,n=s
वा वा pos=i
अपि अपि pos=i
निर्दिशेत् निर्दिश् pos=v,p=3,n=s,l=vidhilin
के pos=n,g=m,c=1,n=p
वै वै pos=i
तस्य तद् pos=n,g=m,c=6,n=s
परे पर pos=n,g=m,c=1,n=p
लोकाः लोक pos=n,g=m,c=1,n=p
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
पृच्छतः प्रच्छ् pos=va,g=m,c=6,n=s,f=part