Original

प्रह्लाद उवाच ।त्वं वै धर्मस्य विज्ञाता दैवस्येहासुरस्य च ।ब्राह्मणस्य महाप्राज्ञ धर्मकृच्छ्रमिदं शृणु ॥ ६५ ॥

Segmented

प्रह्लाद उवाच त्वम् वै धर्मस्य विज्ञाता दैवस्य इह आसुरस्य च ब्राह्मणस्य महा-प्राज्ञैः धर्म-कृच्छ्रम् इदम् शृणु

Analysis

Word Lemma Parse
प्रह्लाद प्रह्लाद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
त्वम् त्वद् pos=n,g=,c=1,n=s
वै वै pos=i
धर्मस्य धर्म pos=n,g=m,c=6,n=s
विज्ञाता विज्ञातृ pos=a,g=m,c=1,n=s
दैवस्य दैव pos=a,g=m,c=6,n=s
इह इह pos=i
आसुरस्य आसुर pos=a,g=m,c=6,n=s
pos=i
ब्राह्मणस्य ब्राह्मण pos=a,g=m,c=6,n=s
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
धर्म धर्म pos=n,comp=y
कृच्छ्रम् कृच्छ्र pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot