Original

सुधन्वना तथोक्तः सन्व्यथितोऽश्वत्थपर्णवत् ।जगाम कश्यपं दैत्यः परिप्रष्टुं महौजसम् ॥ ६४ ॥

Segmented

सुधन्वना तथा उक्तवान् सन् व्यथितो अश्वत्थ-पर्ण-वत् जगाम कश्यपम् दैत्यः परिप्रष्टुम् महा-ओजसम्

Analysis

Word Lemma Parse
सुधन्वना सुधन्वन् pos=n,g=m,c=3,n=s
तथा तथा pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
सन् अस् pos=va,g=m,c=1,n=s,f=part
व्यथितो व्यथ् pos=va,g=m,c=1,n=s,f=part
अश्वत्थ अश्वत्थ pos=n,comp=y
पर्ण पर्ण pos=n,comp=y
वत् वत् pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
कश्यपम् कश्यप pos=n,g=m,c=2,n=s
दैत्यः दैत्य pos=n,g=m,c=1,n=s
परिप्रष्टुम् परिप्रच्छ् pos=vi
महा महत् pos=a,comp=y
ओजसम् ओजस् pos=n,g=m,c=2,n=s