Original

यदि वै वक्ष्यसि मृषा प्रह्लादाथ न वक्ष्यसि ।शतधा ते शिरो वज्री वज्रेण प्रहरिष्यति ॥ ६३ ॥

Segmented

यदि वै वक्ष्यसि मृषा प्रह्लादैः अथ न वक्ष्यसि शतधा ते शिरो वज्री वज्रेण प्रहरिष्यति

Analysis

Word Lemma Parse
यदि यदि pos=i
वै वै pos=i
वक्ष्यसि वच् pos=v,p=2,n=s,l=lrt
मृषा मृषा pos=i
प्रह्लादैः प्रह्लाद pos=n,g=m,c=8,n=s
अथ अथ pos=i
pos=i
वक्ष्यसि वच् pos=v,p=2,n=s,l=lrt
शतधा शतधा pos=i
ते त्वद् pos=n,g=,c=6,n=s
शिरो शिरस् pos=n,g=n,c=2,n=s
वज्री वज्रिन् pos=n,g=m,c=1,n=s
वज्रेण वज्र pos=n,g=m,c=3,n=s
प्रहरिष्यति प्रहृ pos=v,p=3,n=s,l=lrt