Original

स वै विवदनाद्भीतः सुधन्वानं व्यलोकयत् ।तं सुधन्वाब्रवीत्क्रुद्धो ब्रह्मदण्ड इव ज्वलन् ॥ ६२ ॥

Segmented

स वै विवदनाद् भीतः सुधन्वानम् व्यलोकयत् तम् सुधन्वा अब्रवीत् क्रुद्धो ब्रह्मदण्ड इव ज्वलन्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
विवदनाद् विवदन pos=n,g=n,c=5,n=s
भीतः भी pos=va,g=m,c=1,n=s,f=part
सुधन्वानम् सुधन्वन् pos=n,g=m,c=2,n=s
व्यलोकयत् विलोकय् pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
सुधन्वा सुधन्वन् pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
ब्रह्मदण्ड ब्रह्मदण्ड pos=n,g=m,c=1,n=s
इव इव pos=i
ज्वलन् ज्वल् pos=va,g=m,c=1,n=s,f=part