Original

तयोः प्रश्नविवादोऽभूत्प्रह्लादं तावपृच्छताम् ।ज्यायान्क आवयोरेकः प्रश्नं प्रब्रूहि मा मृषा ॥ ६१ ॥

Segmented

तयोः प्रश्न-विवादः ऽभूत् प्रह्लादम् तौ अपृच्छताम् ज्यायान् क आवयोः एकः प्रश्नम् प्रब्रूहि मा मृषा

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
प्रश्न प्रश्न pos=n,comp=y
विवादः विवाद pos=n,g=m,c=1,n=s
ऽभूत् भू pos=v,p=3,n=s,l=lun
प्रह्लादम् प्रह्लाद pos=n,g=m,c=2,n=s
तौ तद् pos=n,g=m,c=1,n=d
अपृच्छताम् प्रच्छ् pos=v,p=3,n=d,l=lan
ज्यायान् ज्यायस् pos=a,g=m,c=1,n=s
pos=n,g=m,c=1,n=s
आवयोः मद् pos=n,g=,c=6,n=d
एकः एक pos=n,g=m,c=1,n=s
प्रश्नम् प्रश्न pos=n,g=m,c=2,n=s
प्रब्रूहि प्रब्रू pos=v,p=2,n=s,l=lot
मा मा pos=i
मृषा मृषा pos=i