Original

अहं ज्यायानहं ज्यायानिति कन्येप्सया तदा ।तयोर्देवनमत्रासीत्प्राणयोरिति नः श्रुतम् ॥ ६० ॥

Segmented

अहम् ज्यायान् अहम् ज्यायान् इति कन्या-ईप्सया तदा तयोः देवनम् अत्र आसीत् प्राणयोः इति नः श्रुतम्

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
ज्यायान् ज्यायस् pos=a,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
ज्यायान् ज्यायस् pos=a,g=m,c=1,n=s
इति इति pos=i
कन्या कन्या pos=n,comp=y
ईप्सया ईप्सा pos=n,g=f,c=3,n=s
तदा तदा pos=i
तयोः तद् pos=n,g=m,c=6,n=d
देवनम् देवन pos=n,g=n,c=1,n=s
अत्र अत्र pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
प्राणयोः प्राण pos=n,g=m,c=6,n=d
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part