Original

अस्याः कृते मन्युरयं त्वयि राजन्निपात्यते ।बाहू ते संप्रधक्ष्यामि सहदेवाग्निमानय ॥ ६ ॥

Segmented

अस्याः कृते मन्युः अयम् त्वयि राजन् निपात्यते बाहू ते सम्प्रधक्ष्यामि सहदेवैः अग्निम् आनय

Analysis

Word Lemma Parse
अस्याः इदम् pos=n,g=f,c=6,n=s
कृते कृते pos=i
मन्युः मन्यु pos=n,g=m,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
निपात्यते निपातय् pos=v,p=3,n=s,l=lat
बाहू बाहु pos=n,g=m,c=2,n=d
ते त्वद् pos=n,g=,c=6,n=s
सम्प्रधक्ष्यामि सम्प्रदह् pos=v,p=1,n=s,l=lrt
सहदेवैः सहदेव pos=n,g=m,c=8,n=s
अग्निम् अग्नि pos=n,g=m,c=2,n=s
आनय आनी pos=v,p=2,n=s,l=lot