Original

प्रह्लादो नाम दैत्येन्द्रस्तस्य पुत्रो विरोचनः ।कन्याहेतोराङ्गिरसं सुधन्वानमुपाद्रवत् ॥ ५९ ॥

Segmented

प्रह्लादो नाम दैत्य-इन्द्रः तस्य पुत्रो विरोचनः कन्या-हेतोः आङ्गिरसम् सुधन्वानम् उपाद्रवत्

Analysis

Word Lemma Parse
प्रह्लादो प्रह्लाद pos=n,g=m,c=1,n=s
नाम नाम pos=i
दैत्य दैत्य pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
विरोचनः विरोचन pos=n,g=m,c=1,n=s
कन्या कन्या pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
आङ्गिरसम् आङ्गिरस pos=n,g=m,c=2,n=s
सुधन्वानम् सुधन्वन् pos=n,g=m,c=2,n=s
उपाद्रवत् उपद्रु pos=v,p=3,n=s,l=lan