Original

यः पुनर्वितथं ब्रूयाद्धर्मदर्शी सभां गतः ।अनृतस्य फलं कृत्स्नं संप्राप्नोतीति निश्चयः ॥ ५७ ॥

Segmented

यः पुनः वितथम् ब्रूयाद् धर्म-दर्शी सभाम् गतः अनृतस्य फलम् कृत्स्नम् सम्प्राप्नोति इति निश्चयः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
वितथम् वितथ pos=a,g=n,c=2,n=s
ब्रूयाद् ब्रू pos=v,p=3,n=s,l=vidhilin
धर्म धर्म pos=n,comp=y
दर्शी दर्शिन् pos=a,g=m,c=1,n=s
सभाम् सभा pos=n,g=f,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
अनृतस्य अनृत pos=n,g=n,c=6,n=s
फलम् फल pos=n,g=n,c=2,n=s
कृत्स्नम् कृत्स्न pos=a,g=n,c=2,n=s
सम्प्राप्नोति सम्प्राप् pos=v,p=3,n=s,l=lat
इति इति pos=i
निश्चयः निश्चय pos=n,g=m,c=1,n=s