Original

यो हि प्रश्नं न विब्रूयाद्धर्मदर्शी सभां गतः ।अनृते या फलावाप्तिस्तस्याः सोऽर्धं समश्नुते ॥ ५६ ॥

Segmented

यो हि प्रश्नम् न विब्रूयाद् धर्म-दर्शी सभाम् गतः अनृते या फल-अवाप्तिः तस्याः सो ऽर्धम् समश्नुते

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
हि हि pos=i
प्रश्नम् प्रश्न pos=n,g=m,c=2,n=s
pos=i
विब्रूयाद् विब्रू pos=v,p=3,n=s,l=vidhilin
धर्म धर्म pos=n,comp=y
दर्शी दर्शिन् pos=a,g=m,c=1,n=s
सभाम् सभा pos=n,g=f,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
अनृते अनृत pos=n,g=n,c=7,n=s
या यद् pos=n,g=f,c=1,n=s
फल फल pos=n,comp=y
अवाप्तिः अवाप्ति pos=n,g=f,c=1,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽर्धम् अर्ध pos=n,g=n,c=2,n=s
समश्नुते समश् pos=v,p=3,n=s,l=lat