Original

विकर्णेन यथाप्रज्ञमुक्तः प्रश्नो नराधिपाः ।भवन्तोऽपि हि तं प्रश्नं विब्रुवन्तु यथामति ॥ ५५ ॥

Segmented

विकर्णेन यथाप्रज्ञम् उक्तः प्रश्नो नराधिपाः भवन्तो ऽपि हि तम् प्रश्नम् विब्रुवन्तु यथामति

Analysis

Word Lemma Parse
विकर्णेन विकर्ण pos=n,g=m,c=3,n=s
यथाप्रज्ञम् यथाप्रज्ञम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
प्रश्नो प्रश्न pos=n,g=m,c=1,n=s
नराधिपाः नराधिप pos=n,g=m,c=8,n=p
भवन्तो भवत् pos=a,g=m,c=1,n=p
ऽपि अपि pos=i
हि हि pos=i
तम् तद् pos=n,g=m,c=2,n=s
प्रश्नम् प्रश्न pos=n,g=m,c=2,n=s
विब्रुवन्तु विब्रू pos=v,p=3,n=p,l=lot
यथामति यथामति pos=i