Original

धर्मप्रश्नमथो ब्रूयादार्तः सभ्येषु मानवः ।विब्रूयुस्तत्र ते प्रश्नं कामक्रोधवशातिगाः ॥ ५४ ॥

Segmented

धर्म-प्रश्नम् अथो ब्रूयाद् आर्तः सभ्येषु मानवः विब्रूयुः तत्र ते प्रश्नम् काम-क्रोध-वश-अतिगाः

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
प्रश्नम् प्रश्न pos=n,g=m,c=2,n=s
अथो अथो pos=i
ब्रूयाद् ब्रू pos=v,p=3,n=s,l=vidhilin
आर्तः आर्त pos=a,g=m,c=1,n=s
सभ्येषु सभ्य pos=n,g=m,c=7,n=p
मानवः मानव pos=n,g=m,c=1,n=s
विब्रूयुः विब्रू pos=v,p=3,n=p,l=vidhilin
तत्र तत्र pos=i
ते तद् pos=n,g=m,c=1,n=p
प्रश्नम् प्रश्न pos=n,g=m,c=2,n=s
काम काम pos=n,comp=y
क्रोध क्रोध pos=n,comp=y
वश वश pos=n,comp=y
अतिगाः अतिग pos=a,g=m,c=1,n=p