Original

सभां प्रपद्यते ह्यार्तः प्रज्वलन्निव हव्यवाट् ।तं वै सत्येन धर्मेण सभ्याः प्रशमयन्त्युत ॥ ५३ ॥

Segmented

सभाम् प्रपद्यते हि आर्तः प्रज्वलन्न् इव हव्यवाट् तम् वै सत्येन धर्मेण सभ्याः प्रशमयन्ति उत

Analysis

Word Lemma Parse
सभाम् सभा pos=n,g=f,c=2,n=s
प्रपद्यते प्रपद् pos=v,p=3,n=s,l=lat
हि हि pos=i
आर्तः आर्त pos=a,g=m,c=1,n=s
प्रज्वलन्न् प्रज्वल् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
हव्यवाट् हव्यवह् pos=n,g=,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
वै वै pos=i
सत्येन सत्य pos=n,g=n,c=3,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
सभ्याः सभ्य pos=n,g=m,c=1,n=p
प्रशमयन्ति प्रशमय् pos=v,p=3,n=p,l=lat
उत उत pos=i