Original

विदुर उवाच ।द्रौपदी प्रश्नमुक्त्वैवं रोरवीति ह्यनाथवत् ।न च विब्रूत तं प्रश्नं सभ्या धर्मोऽत्र पीड्यते ॥ ५२ ॥

Segmented

विदुर उवाच द्रौपदी प्रश्नम् उक्त्वा एवम् रोरवीति हि अनाथ-वत् न च विब्रूत तम् प्रश्नम् सभ्या धर्मो ऽत्र पीड्यते

Analysis

Word Lemma Parse
विदुर विदुर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
प्रश्नम् प्रश्न pos=n,g=m,c=2,n=s
उक्त्वा वच् pos=vi
एवम् एवम् pos=i
रोरवीति रोरो pos=v,p=3,n=s,l=lat
हि हि pos=i
अनाथ अनाथ pos=a,comp=y
वत् वत् pos=i
pos=i
pos=i
विब्रूत विब्रू pos=v,p=2,n=p,l=lot
तम् तद् pos=n,g=m,c=2,n=s
प्रश्नम् प्रश्न pos=n,g=m,c=2,n=s
सभ्या सभ्य pos=n,g=m,c=8,n=p
धर्मो धर्म pos=n,g=m,c=1,n=s
ऽत्र अत्र pos=i
पीड्यते पीडय् pos=v,p=3,n=s,l=lat