Original

न विब्रुवन्ति कौरव्याः प्रश्नमेतमिति स्म ह ।स जनः क्रोशति स्मात्र धृतराष्ट्रं विगर्हयन् ॥ ५० ॥

Segmented

न विब्रुवन्ति कौरव्याः प्रश्नम् एतम् इति स्म ह स जनः क्रोशति स्म अत्र धृतराष्ट्रम् विगर्हयन्

Analysis

Word Lemma Parse
pos=i
विब्रुवन्ति विब्रू pos=v,p=3,n=p,l=lat
कौरव्याः कौरव्य pos=n,g=m,c=1,n=p
प्रश्नम् प्रश्न pos=n,g=m,c=2,n=s
एतम् एतद् pos=n,g=m,c=2,n=s
इति इति pos=i
स्म स्म pos=i
pos=i
तद् pos=n,g=m,c=1,n=s
जनः जन pos=n,g=m,c=1,n=s
क्रोशति क्रुश् pos=v,p=3,n=s,l=lat
स्म स्म pos=i
अत्र अत्र pos=i
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
विगर्हयन् विगर्हय् pos=va,g=m,c=1,n=s,f=part