Original

धिक्शब्दस्तु ततस्तत्र समभूल्लोमहर्षणः ।सभ्यानां नरदेवानां दृष्ट्वा कुन्तीसुतांस्तदा ॥ ४९ ॥

Segmented

धिक् शब्दः तु ततस् तत्र समभूल् लोम-हर्षणः सभ्यानाम् नरदेवानाम् दृष्ट्वा कुन्ती-सुतान् तदा

Analysis

Word Lemma Parse
धिक् धिक् pos=i
शब्दः शब्द pos=n,g=m,c=1,n=s
तु तु pos=i
ततस् ततस् pos=i
तत्र तत्र pos=i
समभूल् सम्भू pos=v,p=3,n=s,l=lun
लोम लोमन् pos=n,comp=y
हर्षणः हर्षण pos=a,g=m,c=1,n=s
सभ्यानाम् सभ्य pos=n,g=m,c=6,n=p
नरदेवानाम् नरदेव pos=n,g=m,c=6,n=p
दृष्ट्वा दृश् pos=vi
कुन्ती कुन्ती pos=n,comp=y
सुतान् सुत pos=n,g=m,c=2,n=p
तदा तदा pos=i