Original

यदा तु वाससां राशिः सभामध्ये समाचितः ।ततो दुःशासनः श्रान्तो व्रीडितः समुपाविशत् ॥ ४८ ॥

Segmented

यदा तु वाससाम् राशिः सभ-मध्ये समाचितः ततो दुःशासनः श्रान्तो व्रीडितः समुपाविशत्

Analysis

Word Lemma Parse
यदा यदा pos=i
तु तु pos=i
वाससाम् वासस् pos=n,g=n,c=6,n=p
राशिः राशि pos=n,g=m,c=1,n=s
सभ सभा pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
समाचितः समाचि pos=va,g=m,c=1,n=s,f=part
ततो ततस् pos=i
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
श्रान्तो श्रम् pos=va,g=m,c=1,n=s,f=part
व्रीडितः व्रीड् pos=va,g=m,c=1,n=s,f=part
समुपाविशत् समुपविश् pos=v,p=3,n=s,l=lan