Original

तस्य ते वचनं श्रुत्वा सर्वलोकप्रहर्षणम् ।प्रचक्रुर्बहुलां पूजां कुत्सन्तो धृतराष्ट्रजम् ॥ ४७ ॥

Segmented

तस्य ते वचनम् श्रुत्वा सर्व-लोक-प्रहर्षणम् प्रचक्रुः बहुलाम् पूजाम् कुत्सन्तो धृतराष्ट्र-जम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
प्रहर्षणम् प्रहर्षण pos=a,g=n,c=2,n=s
प्रचक्रुः प्रकृ pos=v,p=3,n=p,l=lit
बहुलाम् बहुल pos=a,g=f,c=2,n=s
पूजाम् पूजा pos=n,g=f,c=2,n=s
कुत्सन्तो कुत्स् pos=va,g=m,c=1,n=p,f=part
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
जम् pos=a,g=m,c=2,n=s