Original

इदं मे वाक्यमादद्ध्वं क्षत्रिया लोकवासिनः ।नोक्तपूर्वं नरैरन्यैर्न चान्यो यद्वदिष्यति ॥ ४४ ॥

Segmented

इदम् मे वाक्यम् आदद्ध्वम् क्षत्रिया लोक-वासिन् न उक्त-पूर्वम् नरैः अन्यैः न च अन्यः यद् वदिष्यति

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
आदद्ध्वम् आदा pos=v,p=2,n=p,l=lot
क्षत्रिया क्षत्रिय pos=n,g=m,c=8,n=p
लोक लोक pos=n,comp=y
वासिन् वासिन् pos=a,g=m,c=8,n=p
pos=i
उक्त वच् pos=va,comp=y,f=part
पूर्वम् पूर्व pos=n,g=n,c=2,n=s
नरैः नर pos=n,g=m,c=3,n=p
अन्यैः अन्य pos=n,g=m,c=3,n=p
pos=i
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
यद् यद् pos=n,g=n,c=2,n=s
वदिष्यति वद् pos=v,p=3,n=s,l=lrt