Original

ततो हलहलाशब्दस्तत्रासीद्घोरनिस्वनः ।तदद्भुततमं लोके वीक्ष्य सर्वमहीक्षिताम् ॥ ४२ ॥

Segmented

ततो हलहला शब्दः तत्र आसीत् घोर-निस्वनः तद् अद्भुततमम् लोके वीक्ष्य सर्व-महीक्षिताम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
हलहला हलहला pos=i
शब्दः शब्द pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
घोर घोर pos=a,comp=y
निस्वनः निस्वन pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
अद्भुततमम् अद्भुततम pos=n,g=n,c=2,n=s
लोके लोक pos=n,g=m,c=7,n=s
वीक्ष्य वीक्ष् pos=vi
सर्व सर्व pos=n,comp=y
महीक्षिताम् महीक्षित् pos=n,g=m,c=6,n=p