Original

आकृष्यमाणे वसने द्रौपद्यास्तु विशां पते ।तद्रूपमपरं वस्त्रं प्रादुरासीदनेकशः ॥ ४१ ॥

Segmented

आकृष्यमाणे वसने द्रौपद्याः तु विशाम् पते तद्-रूपम् अपरम् वस्त्रम् प्रादुरासीद् अनेकशः

Analysis

Word Lemma Parse
आकृष्यमाणे आकृष् pos=va,g=n,c=7,n=s,f=part
वसने वसन pos=n,g=n,c=7,n=s
द्रौपद्याः द्रौपदी pos=n,g=f,c=6,n=s
तु तु pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
तद् तद् pos=n,comp=y
रूपम् रूप pos=n,g=n,c=1,n=s
अपरम् अपर pos=n,g=n,c=1,n=s
वस्त्रम् वस्त्र pos=n,g=n,c=1,n=s
प्रादुरासीद् प्रादुरस् pos=v,p=3,n=s,l=lan
अनेकशः अनेकशस् pos=i