Original

न च मे तत्र कोपोऽभूत्सर्वस्येशो हि नो भवान् ।इदं त्वतिकृतं मन्ये द्रौपदी यत्र पण्यते ॥ ४ ॥

Segmented

न च मे तत्र कोपो ऽभूत् सर्वस्य ईशः हि नो भवान् इदम् तु अतिकृतम् मन्ये द्रौपदी यत्र पण्यते

Analysis

Word Lemma Parse
pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
तत्र तत्र pos=i
कोपो कोप pos=n,g=m,c=1,n=s
ऽभूत् भू pos=v,p=3,n=s,l=lun
सर्वस्य सर्व pos=n,g=n,c=6,n=s
ईशः ईश pos=n,g=m,c=1,n=s
हि हि pos=i
नो मद् pos=n,g=,c=6,n=p
भवान् भवत् pos=a,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
तु तु pos=i
अतिकृतम् अतिकृत pos=a,g=n,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
यत्र यत्र pos=i
पण्यते पण् pos=v,p=3,n=s,l=lat